तव स्पर्शेन वेदिके,
हृदयं मम विभ्रमति...
नेत्रयोः तव अधरेषु,
सागरः प्रेम्णः लहरति।
तव मुस्काने शरत्चन्द्रः,
तव आलिङ्गने सुखं नीरम्।
संस्कृतस्य माधुर्यं यदि,
तदा त्वं श्लोकस्य सुन्दरम्!
त्वया सह वैभवं मम,
त्वया विना शून्यता एव।
त्वमेव मम वेदिके,
प्रेम्णः अमृता साक्षात् देव!
भवति इष्टं मम जीवने,
त्वमेव आशा मम प्राणे।
त्वयि नमामि वेदिके,
प्रेम मंत्रं हृदि गाने॥
|